Shiv Mahima Stotram


Om ityekaksharma bhrahma vyaharanmamnusmaran |
yah prayati tyajandeham sa yati paramam gatim ||

Mahimnah paaram te paramavidushho yadyasadrishi
Stutirbrahmaadiinaamapi tadavasannaastvayi girah
Athaaavaachyah sarvah svamatiparimaanaavadhi grinanh
Mamaapyeshha stotre hara nirapavaadah parikarah . .1

Atiitah panthaanam tava cha mahimaa vaanmanasayoh
Atadvyaavrittyaa yam chakitamabhidhatte shrutirapi
Sa kasya stotavyah katividhagunah kasya vishhayah
Pade tvarvaachiine patati na manah kasya na vachah . .2

Madhusphiitaa vaachah paramamritam nirmitavatah
Tava brahmanh kim vaagapi suragurorvismayapadamh
Mama tvetaam vaaniim gunakathanapunyena bhavatah
Punaamiityartheasminh puramathana buddhirvyavasitaa . .3

Tavaishvaryam yattajjagadudayaraxaapralayakrith
Trayiivastu vyastam tisrushhu gunabhinnaasu tanushhu
Abhavyaanaamasminh varada ramaniiyaamaramaniim
Vihantum vyaakroshiim vidadhata ihaike jadadhiyah . .4

Kimiihah kinkaayah sa khalu kimupaayastribhuvanam
Kimaadhaaro dhaataa srijati kimupaadaana iti cha
Atarkyaishvarye tvayyanavasara duhstho hatadhiyah
Kutarkoayam kaanshchith mukharayati mohaaya jagatah . .5

Ajanmaano lokaah kimavayavavantoapi jagataam
Adhishhthaataaram kim bhavavidhiranaadritya bhavati
Aniisho vaa kuryaadh bhuvanajanane kah parikaro
Yato mandaastvaam pratyamaravara sansherata ime . .6

Trayii saankhyam yogah pashupatimatam vaishhnavamiti
Prabhinne prasthaane paramidamadah pathyamiti cha
Ruchiinaam vaichitryaadrijukutila naanaapathajushhaam
Nrinaameko gamyastvamasi payasaamarnava iva . .7

Mahoxah khatvaangam parashurajinam bhasma phaninah
Kapaalam chetiiyattava varada tantropakaranamh
Suraastaam taamriddhim dadhati tu bhavadbhuupranihitaam
Na hi svaatmaaraamam vishhayamrigatrishhnaa bhramayati . .8

Dhruvam kashchith sarvam sakalamaparastvadhruvamidam
Paro dhrauvyaaadhrauvye jagati gadati vyastavishhaye
Samasteapyetasminh puramathana tairvismita iva
Stuvanh jihremi tvaam na khalu nanu dhrishhtaa mukharataa . .9

Tavaishvaryam yatnadh yadupari virijnchirhariradhah
Parichchhetum yatavanilamanalaskandhavapushhah
Tato bhaktishraddha-bharaguru-grinadbhyam girisha yath
Svayam tasthe tabhyam tava kimanuvrittirna phalati . .10

Ayatnadasaadya tribhuvanamavairavyatikaram
Dashaasyo yadbahunabhrita-ranakandu-paravashanh
Shirahpadmashreni-rachitacharanambhoruha-baleh
Sthirayastvadbhaktestripurahara visphurjitamidamh . .11

Amushhya tvatseva-samadhigatasaram bhujavanam
Balath kailaaseapi tvadadhivasatau vikramayatah
Alabhyapataleapyalasachalitangushhthashirasi
Pratishhtha tvayyasidh dhruvamupachito muhyati khalah . .12

Yadriddhim sutramno varada paramochchairapi satim
Adhashchakre banah parijanavidheyatribhuvanah
Na tachchitram tasminh varivasitari tvachcharanayoh
Na kasyapyunnatyai bhavati shirasastvayyavanatih . .13

Akanda-brahmanda-xayachakita-devasurakripa
Vidheyasyaaasidh yastrinayana vishham sanhritavatah
Sa kalmashhah kanthe tava na kurute na shriyamaho
Vikaroapi shlaghyo bhuvana-bhaya- bhanga- vyasaninah . .14

Asiddhartha naiva kvachidapi sadevasuranare
Nivartante nityam jagati jayino yasya vishikhah
Sa pashyannisha tvamitarasurasaadharanamabhuth
Smarah smartavyatma na hi vashishhu pathyah paribhavah . .15

Mahi padaaghatadh vrajati sahasa sanshayapadam
Padam vishhnorbhramyadh bhuja-parigha-rugna-graha- ganamh
Muhurdyaurdausthyam yatyanibhrita-jata-taadita-tata
Jagadraxayai tvam natasi nanu vamaiva vibhuta . .16

Viya-dvyaa pi tara-gana-gunita-phenodgama-ruchih
Pravaho varam yah prishhatalaghudrishhtah shirasi te
Jagaddvipakaram jaladhivalayam tena kritamiti
Anenaivonneyam dhritamahima divyam tava vapuh . .17

Rathah xoni yanta shatadhritiragendro dhanuratho
Rathange chandrarkau ratha-charana-panih shara iti
Didhaxoste koayam tripuratrinamadambara vidhih
Vidheyaih kridantyo na khalu paratantrah prabhudhiyah . .18

Hariste sahasram kamala balimadhaya padayoh
Yadekone tasminh nijamudaharannetrakamalamh
Gato bhaktyudrekah parinatimasau chakravapushhah
Trayanam raxayai tripurahara jagarti jagatamh . .19

Kratau supte jagrath tvamasi phalayoge kratumatam
Kva karma pradhvastam phalati purushharadhanamrite
Atastvam samprexya kratushhu phaladaana-pratibhuvam
Shrutau shraddham badhva dridhaparikarah karmasu janah . .20

Kriyadaxo daxah kratupatiradhishastanubhritam
Rishhinamartvijyam sharanada sadasyah sura-ganah
Kratubhranshastvattah kratuphala-vidhana-vyasaninah
Dhruvam kartum shraddha vidhuramabhicharaya hi makhah . .21

Prajanatham natha prasabhamabhikam svam duhitaram
Gatam rohidh bhuutam riramayishhumrishhyasya vapushha
Dhanushhpaneryatam divamapi sapatrakritamamum
Trasantam teadyapi tyajati na mrigavyadharabhasah . .22

Svalavanyashansa dhritadhanushhamahnaya trinavath
Purah plushhtam drishhtva puramathana pushhpayudhamapi
Yadi strainam devi yamanirata-dehardha-ghatanath
Avaiti tvamaddha bata varada mugdha yuvatayah . .23

Shmashaneshhvakrida smarahara pishachah sahacharaah
Chita-bhasmalepah sragapi nrikaroti-parikarah
Amangalyam shilam tava bhavatu namaivamakhilam
Tathapi smartrinam varada paramam mangalamasi . .24

Manah pratyakh chitte savidhamavidhayatta-marutah
Prahrishhyadromanah pramada-salilotsangati-drishah
Yadalokyahladam hrada iva nimajyamritamaye
Dadhatyantastattvam kimapi yaminastath kila bhavanh . .25

Tvamarkastvam somastvamasi pavanastvam hutavahah
Tvamapastvam vyoma tvamu dharaniratma tvamiti cha
Parichchhinnamevam tvayi parinata bibhrati giram
Na vidmastattattvam vayamiha tu yath tvam na bhavasi . .26

Trayim tisro vrittistribhuvanamatho trinapi suranh
Akaradyairvarnaistribhirabhidadhath tirnavikriti
Turiyam te dhama dhvanibhiravarundhanamanubhihV Samasta-vyastam tvam sharanada grinatyomiti padamh . .27

Bhavah sharvo rudrah pashupatirathograh sahamahanhv
Tatha bhimeshanaviti yadabhidhanashhtakamidamh
Amushhminh pratyekam pravicharati deva shrutirapi
Priyayasmaidhamne pranihita-namasyoasmi bhavate . .28

Namo nedishhthaya priyadava davishhthaya cha namah
Namah xodishhthaya smarahara mahishhthaya cha namah
Namo varshhishhthaya trinayana yavishhthaya cha namah
Namah sarvasmai te tadidamatisarvaya cha namah . .29

Bahula-rajase vishvotpattau bhavaya namo namah
Prabala-tamase tath samhare haraya namo namah
Jana-sukhakrite sattvodriktau mridaya namo namah
Pramahasi pade nistraigunye shivaya namo namah . .30

Krisha-parinati-chetah kleshavashyam kva chedam
Kva cha tava guna-simollanghini shashvadriddhih
Iti chakitamamandikritya mam bhaktiradhadh
Varada charanayoste vakya-pushhpopaharamh . .31

Asita-giri-samam syath kajjalam sindhu-patre
Sura-taruvara-shakha lekhani patramurvi
Likhati yadi grihitvaa sharada sarvakalam
Tadapi tava gunanamisha param na yati . .32

Asura-sura-munindrairarchitasyendu-mauleh
Grathita-gunamahimno nirgunasyeshvarasya
Sakala-gana-varishhthah pushhpadantabhidhanah
Ruchiramalaghuvrittaih stotrametachchakara . .33

Aharaharanavadyam dhurjateh stotrametath
Pathati paramabhaktya shuddha-chittah pumanh yah
Sa bhavati shivaloke rudratulyastathaatra
Prachuratara-dhanayuh putravanh kirtimanshcha . .34

Maheshannaparo devo mahimno napara stutih
Aghorannaparo mantro nasti tattvam guroh paramh . .35

Dixa danam tapastirtham gyanam yagadikah kriyah
Mahimnastava pathasya kalam narhanti shhodashimh . .36

Kusumadashana-nama sarva-gandharva-rajah
Shashidharavara-maulerdevadevasya dasah
Sa khalu nija-mahimno bhrashhta evasya roshhath
Stavanamidamakarshhidh divya-divyam mahimnah . .37

Suragurumabhipujya svarga-moxaika-hetum
Pathati yadi manushhyah prajnjalirnanya-chetah
Vrajati shiva-samipam kinnaraih stuyamanah
Stavanamidamamogham pushhpadantapranitamh . .38

Asamaptamidam stotram punyam gandharva-bhashhitamh
naupamyam manohari sarvamishvaravarnanamh . .39

Ityeshha vanmayi puja shrimachchhankara-padayoh
Arpita tena deveshah priyatam me sadaashivah . .40

Tava tattvam na janami kidrishoasi maheshvara
adrishoasi mahadeva tadrishaya namo namah . .41

Ekakalam dvikalam va trikalam yah pathennarah
arvapapa-vinirmuktah shiva loke mahiyate . .42

Shri pushhpadanta-mukha-pankaja-nirgatena
totrena kilbishha-harena hara-priyena
anthasthitena pathitena samaahitena
uprinito bhavati bhutapatirmaheshah . .43